Original

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ ३१ ॥

Segmented

आदि-वंश-विशुद्धानाम् राज्ञाम् परम-धर्मिन् इक्ष्वाकु-कुल-जातानाम् वीराणाम् सत्य-वादिनाम्

Analysis

Word Lemma Parse
आदि आदि pos=n,comp=y
वंश वंश pos=n,comp=y
विशुद्धानाम् विशुध् pos=va,g=m,c=6,n=p,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
परम परम pos=a,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=6,n=p
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
वीराणाम् वीर pos=n,g=m,c=6,n=p
सत्य सत्य pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p