Original

नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ।नाभागस्य बभूवाज अजाद्दशरथोऽभवत् ।तस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ३० ॥

Segmented

नहुषस्य ययातिस् तु नाभागस् तु ययाति-जः नाभागस्य बभूव अजः अजाद् दशरथो ऽभवत् तस्माद् दशरथाज् जातौ भ्रातरौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
नहुषस्य नहुष pos=n,g=m,c=6,n=s
ययातिस् ययाति pos=n,g=m,c=1,n=s
तु तु pos=i
नाभागस् नाभाग pos=n,g=m,c=1,n=s
तु तु pos=i
ययाति ययाति pos=n,comp=y
जः pos=a,g=m,c=1,n=s
नाभागस्य नाभाग pos=n,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अजः अज pos=n,g=m,c=1,n=s
अजाद् अज pos=n,g=m,c=5,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तस्माद् तद् pos=n,g=m,c=5,n=s
दशरथाज् दशरथ pos=n,g=m,c=5,n=s
जातौ जन् pos=va,g=m,c=1,n=d,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d