Original

मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ।अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः ॥ २९ ॥

Segmented

मरोः प्रशुश्रुकस् त्व् आसीद् अम्बरीषः प्रशुश्रुकात् अम्बरीषस्य पुत्रो ऽभून् नहुषः पृथिवीपतिः

Analysis

Word Lemma Parse
मरोः मरु pos=n,g=m,c=6,n=s
प्रशुश्रुकस् प्रशुश्रुक pos=n,g=m,c=1,n=s
त्व् तु pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
अम्बरीषः अम्बरीष pos=n,g=m,c=1,n=s
प्रशुश्रुकात् प्रशुश्रुक pos=n,g=m,c=5,n=s
अम्बरीषस्य अम्बरीष pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभून् भू pos=v,p=3,n=s,l=lun
नहुषः नहुष pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s