Original

सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ।शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः ॥ २८ ॥

Segmented

सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् शीघ्रगस् त्व् अग्निवर्णस्य शीघ्रगस्य मरुः सुतः

Analysis

Word Lemma Parse
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s
शङ्खणस्य शङ्खण pos=n,g=m,c=6,n=s
अग्निवर्णः अग्निवर्ण pos=n,g=m,c=1,n=s
सुदर्शनात् सुदर्शन pos=n,g=m,c=5,n=s
शीघ्रगस् शीघ्रग pos=n,g=m,c=1,n=s
त्व् तु pos=i
अग्निवर्णस्य अग्निवर्ण pos=n,g=m,c=6,n=s
शीघ्रगस्य शीघ्रग pos=n,g=m,c=6,n=s
मरुः मरु pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s