Original

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।कल्माषपादो ह्यभवत्तस्माज्जातस्तु शङ्खणः ॥ २७ ॥

Segmented

रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः कल्माषपादो ह्य् अभवत् तस्माज् जातस् तु शङ्खणः

Analysis

Word Lemma Parse
रघोस् रघु pos=n,g=m,c=6,n=s
तु तु pos=i
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s
कल्माषपादो कल्माषपाद pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तस्माज् तद् pos=n,g=m,c=5,n=s
जातस् जन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शङ्खणः शङ्खण pos=n,g=m,c=1,n=s