Original

दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ।भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्तथा ॥ २६ ॥

Segmented

दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः भगीरथात् ककुत्स्थः च ककुत्स्थस्य रघुस् तथा

Analysis

Word Lemma Parse
दिलीपो दिलीप pos=n,g=m,c=1,n=s
ऽंशुमतः अंशुमन्त् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दिलीपस्य दिलीप pos=n,g=m,c=6,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
भगीरथात् भगीरथ pos=n,g=m,c=5,n=s
ककुत्स्थः ककुत्स्थ pos=n,g=m,c=1,n=s
pos=i
ककुत्स्थस्य ककुत्स्थ pos=n,g=m,c=6,n=s
रघुस् रघु pos=n,g=m,c=1,n=s
तथा तथा pos=i