Original

सह तेन गरेणैव जातः स सगरोऽभवत् ।सगरस्यासमञ्जस्तु असमञ्जादथांशुमान् ॥ २५ ॥

Segmented

सह तेन गरेण एव जातः स सगरो ऽभवत् सगरस्य असमञ्जः तु असमञ्जाद् अथ अंशुमान्

Analysis

Word Lemma Parse
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
गरेण गर pos=n,g=m,c=3,n=s
एव एव pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सगरो सगर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सगरस्य सगर pos=n,g=m,c=6,n=s
असमञ्जः असमञ्ज pos=n,g=m,c=1,n=s
तु तु pos=i
असमञ्जाद् असमञ्ज pos=n,g=m,c=5,n=s
अथ अथ pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s