Original

मान्धातुस्तु सुतः श्रीमान्सुसंधिरुदपद्यत ।सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥ २३ ॥

Segmented

मान्धातुस् तु सुतः श्रीमान् सुसंधिः उदपद्यत सुसंधेः अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्

Analysis

Word Lemma Parse
मान्धातुस् मान्धातृ pos=n,g=m,c=6,n=s
तु तु pos=i
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सुसंधिः सुसंधि pos=n,g=m,c=1,n=s
उदपद्यत उत्पद् pos=v,p=3,n=s,l=lan
सुसंधेः सुसंधि pos=n,g=m,c=6,n=s
अपि अपि pos=i
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
ध्रुवसंधिः ध्रुवसंधि pos=n,g=m,c=1,n=s
प्रसेनजित् प्रसेनजित् pos=n,g=m,c=1,n=s