Original

धुन्धुमारान्महातेजा युवनाश्वो महारथः ।युवनाश्वसुतः श्रीमान्मान्धाता पृथिवीपतिः ॥ २२ ॥

Segmented

धुन्धुमारान् महा-तेजाः युवनाश्वो महा-रथः युवनाश्व-सुतः श्रीमान् मान्धाता पृथिवीपतिः

Analysis

Word Lemma Parse
धुन्धुमारान् धुन्धुमार pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
युवनाश्वो युवनाश्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
युवनाश्व युवनाश्व pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s