Original

अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः ।त्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः ॥ २१ ॥

Segmented

अनरण्यात् पृथुः जज्ञे त्रिशङ्कुस् तु पृथोः सुतः त्रिशङ्कोः अभवत् पुत्रो धुन्धुमारो महा-यशाः

Analysis

Word Lemma Parse
अनरण्यात् अनरण्य pos=n,g=m,c=5,n=s
पृथुः पृथु pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
त्रिशङ्कुस् त्रिशङ्कु pos=n,g=m,c=1,n=s
तु तु pos=i
पृथोः पृथु pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
त्रिशङ्कोः त्रिशङ्कु pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धुन्धुमारो धुन्धुमार pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s