Original

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥ २० ॥

Segmented

विकुक्षेस् तु महा-तेजाः बाणः पुत्रः प्रतापवान् बाणस्य तु महा-तेजाः अनरण्यः प्रतापवान्

Analysis

Word Lemma Parse
विकुक्षेस् विकुक्षि pos=n,g=m,c=5,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बाणः बाण pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
बाणस्य बाण pos=n,g=m,c=6,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
अनरण्यः अनरण्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s