Original

भ्राता मम महातेजा यवीयानतिधार्मिकः ।कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥

Segmented

भ्राता मम महा-तेजाः यवीयान् अति धार्मिकः कुशध्वज इति ख्यातः पुरीम् अध्यवसच् छुभाम्

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
अति अति pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
कुशध्वज कुशध्वज pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पुरीम् पुरी pos=n,g=f,c=2,n=s
अध्यवसच् अधिवस् pos=v,p=3,n=s,l=lan
छुभाम् शुभ pos=a,g=f,c=2,n=s