Original

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।इक्ष्वाकोस्तु सुतः श्रीमान्विकुक्षिरुदपद्यत ॥ १९ ॥

Segmented

तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम् इक्ष्वाकोस् तु सुतः श्रीमान् विकुक्षिः उदपद्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इक्ष्वाकुम् इक्ष्वाकु pos=n,g=m,c=2,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
पूर्वकम् पूर्वक pos=a,g=,c=2,n=s
इक्ष्वाकोस् इक्ष्वाकु pos=n,g=m,c=6,n=s
तु तु pos=i
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विकुक्षिः विकुक्षि pos=n,g=m,c=1,n=s
उदपद्यत उत्पद् pos=v,p=3,n=s,l=lan