Original

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ॥ १७ ॥

Segmented

अव्यक्त-प्रभवः ब्रह्मा शाश्वतो नित्य अव्ययः तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=a,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,g=m,c=8,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s
तस्मान् तद् pos=n,g=m,c=5,n=s
मरीचिः मरीचि pos=n,g=m,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
मरीचेः मरीचि pos=n,g=m,c=5,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s