Original

तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ।उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम् ॥ १६ ॥

Segmented

तूष्णींभूते दशरथे वसिष्ठो भगवान् ऋषिः उवाच वाक्यम् वाक्य-ज्ञः वैदेहम् स पुरोहितम्

Analysis

Word Lemma Parse
तूष्णींभूते तूष्णींभूत pos=a,g=m,c=7,n=s
दशरथे दशरथ pos=n,g=m,c=7,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वैदेहम् वैदेह pos=n,g=m,c=2,n=s
pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s