Original

विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥ १५ ॥

Segmented

विश्वामित्र-अभ्यनुज्ञातः सह सर्वैः महा-ऋषिभिः एष वक्ष्यति धर्म-आत्मा वसिष्ठो मे यथाक्रमम्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यथाक्रमम् यथाक्रमम् pos=i