Original

विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ।वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ॥ १४ ॥

Segmented

विदितम् ते महा-राज इक्ष्वाकु-कुलदैवतम् वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुलदैवतम् कुलदैवत pos=n,g=n,c=1,n=s
वक्ता वक्तृ pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
कृत्येषु कृत्य pos=n,g=n,c=7,n=p
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s