Original

स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः ।वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ १३ ॥

Segmented

स राजा मन्त्रि-सहितः स उपाध्यायः स बान्धवः वाक्यम् वाक्य-विदाम् श्रेष्ठो वैदेहम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मन्त्रि मन्त्रिन् pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वैदेहम् वैदेह pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan