Original

औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ।ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥

Segmented

औपकार्याम् स गत्वा तु रघूणाम् कुल-वर्धनम् ददर्श शिरसा च एनम् अभिवाद्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
औपकार्याम् औपकार्य pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
तु तु pos=i
रघूणाम् रघु pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan