Original

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥

Segmented

ततः प्रभाते जनकः कृत-कर्मा महा-ऋषिभिः उवाच वाक्यम् वाक्य-ज्ञः शतानन्दम् पुरोहितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
जनकः जनक pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
शतानन्दम् शतानन्द pos=n,g=m,c=2,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s