Original

स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव ।पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ॥ ९ ॥

Segmented

स्वागतम् ते महा-राज दिष्ट्या प्राप्तो ऽसि राघव पुत्रयोः उभयोः प्रीतिम् लप्स्यसे वीर्य-निर्जिताम्

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d
उभयोः उभय pos=a,g=m,c=6,n=d
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
वीर्य वीर्य pos=n,comp=y
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part