Original

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ।राजा तु जनकः श्रीमाञ्श्रुत्वा पूजामकल्पयत् ॥ ७ ॥

Segmented

गत्वा चतुरहम् मार्गम् विदेहान् अभ्युपेयिवान् राजा तु जनकः श्रीमाञ् श्रुत्वा पूजाम् अकल्पयत्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
चतुरहम् चतुरह pos=n,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
विदेहान् विदेह pos=n,g=m,c=2,n=p
अभ्युपेयिवान् अभ्युपे pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
जनकः जनक pos=n,g=m,c=1,n=s
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
पूजाम् पूजा pos=n,g=f,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan