Original

वचनाच्च नरेन्द्रस्य सा सेना चतुरङ्गिणी ।राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वगात् ॥ ६ ॥

Segmented

वचनाच् च नरेन्द्रस्य सा सेना चतुरङ्गिणी राजानम् ऋषिभिः सार्धम् व्रजन्तम् पृष्ठतो ऽन्वगात्

Analysis

Word Lemma Parse
वचनाच् वचन pos=n,g=n,c=5,n=s
pos=i
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
चतुरङ्गिणी चतुरङ्गिन् pos=a,g=f,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
पृष्ठतो पृष्ठतस् pos=i
ऽन्वगात् अनुगा pos=v,p=3,n=s,l=lun