Original

एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे ।यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम् ॥ ५ ॥

Segmented

एते द्विजाः प्रयान्त्व् अग्रे स्यन्दनम् योजयस्व मे यथा काल-अत्ययः न स्याद् दूता हि त्वरयन्ति माम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
प्रयान्त्व् प्रया pos=v,p=3,n=p,l=lot
अग्रे अग्र pos=n,g=n,c=7,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
योजयस्व योजय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
काल काल pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दूता दूत pos=n,g=m,c=1,n=p
हि हि pos=i
त्वरयन्ति त्वरय् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s