Original

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।मार्कण्डेयश्च दीर्घायुरृषिः कात्यायनस्तथा ॥ ४ ॥

Segmented

वसिष्ठो वामदेवः च जाबालिः अथ काश्यपः मार्कण्डेयः च दीर्घ-आयुः ऋषिः कात्यायनस् तथा

Analysis

Word Lemma Parse
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
वामदेवः वामदेव pos=n,g=m,c=1,n=s
pos=i
जाबालिः जाबालि pos=n,g=m,c=1,n=s
अथ अथ pos=i
काश्यपः काश्यप pos=n,g=m,c=1,n=s
मार्कण्डेयः मार्कण्डेय pos=n,g=m,c=1,n=s
pos=i
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कात्यायनस् कात्यायन pos=n,g=m,c=1,n=s
तथा तथा pos=i