Original

ततः सर्वे मुनिगणाः परस्परसमागमे ।हर्षेण महता युक्तास्तां निशामवसन्सुखम् ॥ १६ ॥

Segmented

ततः सर्वे मुनि-गणाः परस्पर-समागमे हर्षेण महता युक्तास् ताम् निशाम् अवसन् सुखम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तास् युज् pos=va,g=m,c=1,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
अवसन् वस् pos=v,p=3,n=p,l=lan
सुखम् सुखम् pos=i