Original

तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ।श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ॥ १५ ॥

Segmented

तद् धर्मिष्ठम् यशस्यम् च वचनम् सत्य-वादिनः श्रुत्वा विदेह-अधिपतिः परम् विस्मयम् आगतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
धर्मिष्ठम् धर्मिष्ठ pos=a,g=n,c=2,n=s
यशस्यम् यशस्य pos=a,g=n,c=2,n=s
pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
विदेह विदेह pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part