Original

दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ।राघवैः सह संबन्धाद्वीर्यश्रेष्ठैर्महात्मभिः ॥ ११ ॥

Segmented

दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितम् कुलम् राघवैः सह सम्बन्धाद् वीर्य-श्रेष्ठेभिः महात्मभिः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
विघ्ना विघ्न pos=n,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
कुलम् कुल pos=n,g=n,c=1,n=s
राघवैः राघव pos=n,g=m,c=3,n=p
सह सह pos=i
सम्बन्धाद् सम्बन्ध pos=n,g=m,c=5,n=s
वीर्य वीर्य pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p