Original

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः ।राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥ १ ॥

Segmented

ततो रात्र्याम् व्यतीतायाम् स उपाध्यायः स बान्धवः राजा दशरथो हृष्टः सुमन्त्रम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan