Original

तच्च राजन्धनुर्दिव्यं मध्ये भग्नं महात्मना ।रामेण हि महाराज महत्यां जनसंसदि ॥ ९ ॥

Segmented

तच् च राजन् धनुः दिव्यम् मध्ये भग्नम् महात्मना रामेण हि महा-राज महत्याम् जन-संसदि

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
हि हि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महत्याम् महत् pos=a,g=f,c=7,n=s
जन जन pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s