Original

पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः ।कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् ॥ ६ ॥

Segmented

पृष्ट्वा कुशलम् अव्यग्रम् वैदेहो मिथिला-अधिपः कौशिक-अनुमते वाक्यम् भवन्तम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
पृष्ट्वा प्रच्छ् pos=vi
कुशलम् कुशल pos=a,g=m,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=m,c=2,n=s
वैदेहो वैदेह pos=n,g=m,c=1,n=s
मिथिला मिथिला pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
कौशिक कौशिक pos=n,comp=y
अनुमते अनुमन् pos=va,g=n,c=7,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan