Original

मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा ।जनकस्त्वां महाराज पृच्छते सपुरःसरम् ॥ ५ ॥

Segmented

मुहुः मुहुः मधुरया स्नेह-संयुक्तया गिरा जनकस् त्वाम् महा-राज पृच्छते स पुरःसरम्

Analysis

Word Lemma Parse
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
मधुरया मधुर pos=a,g=f,c=3,n=s
स्नेह स्नेह pos=n,comp=y
संयुक्तया संयुज् pos=va,g=f,c=3,n=s,f=part
गिरा गिर् pos=n,g=f,c=3,n=s
जनकस् जनक pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पृच्छते प्रच्छ् pos=v,p=3,n=s,l=lat
pos=i
पुरःसरम् पुरःसर pos=n,g=m,c=2,n=s