Original

ते राजवचनाद्दूता राजवेश्मप्रवेशिताः ।ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम् ॥ २ ॥

Segmented

ते राज-वचनात् दूता राज-वेश्म-प्रवेशिताः ददृशुः देव-संकाशम् वृद्धम् दशरथम् नृपम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
दूता दूत pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
वेश्म वेश्मन् pos=n,comp=y
प्रवेशिताः प्रवेशय् pos=va,g=m,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
दशरथम् दशरथ pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s