Original

मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः ।ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः ॥ १९ ॥

Segmented

मन्त्रिणस् तु नरेन्द्रस्य रात्रिम् परम-सत्कृताः ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः

Analysis

Word Lemma Parse
मन्त्रिणस् मन्त्रिन् pos=n,g=m,c=1,n=p
तु तु pos=i
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
ऊषुः वस् pos=v,p=3,n=p,l=lit
प्रमुदिताः प्रमुद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
समन्विताः समन्वित pos=a,g=m,c=1,n=p