Original

मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः ॥ १८ ॥

Segmented

मन्त्रिणो बाढम् इत्य् आहुः सह सर्वैः महा-ऋषिभिः सु प्रीतः च अब्रवीत् राजा श्वो यात्रा इति स मन्त्रिणः

Analysis

Word Lemma Parse
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
बाढम् बाढ pos=a,g=n,c=1,n=s
इत्य् इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
श्वो श्वस् pos=i
यात्रा यात्रा pos=n,g=f,c=1,n=s
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p