Original

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः ।लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १५ ॥

Segmented

गुप्तः कुशिक-पुत्रेण कौसल्या-आनन्द-वर्धनः लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्य् असौ

Analysis

Word Lemma Parse
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
कुशिक कुशिक pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
कौसल्या कौसल्या pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
विदेहेषु विदेह pos=n,g=m,c=7,n=p
वसत्य् वस् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s