Original

दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥ १४ ॥

Segmented

दूत-वाक्यम् तु तच् छ्रुत्वा राजा परम-हर्षितः वसिष्ठम् वामदेवम् च मन्त्रिणो ऽन्यांः च सो ऽब्रवीत्

Analysis

Word Lemma Parse
दूत दूत pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तु तु pos=i
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
हर्षितः हर्षय् pos=va,g=m,c=1,n=s,f=part
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
वामदेवम् वामदेव pos=n,g=m,c=2,n=s
pos=i
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=2,n=p
ऽन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan