Original

प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि ।पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे ॥ १२ ॥

Segmented

प्रीतिम् च मम राज-इन्द्र निर्वर्तयितुम् अर्हसि पुत्रयोः उभयोः एव प्रीतिम् त्वम् अपि लप्स्यसे

Analysis

Word Lemma Parse
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
निर्वर्तयितुम् निर्वर्तय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d
उभयोः उभय pos=a,g=m,c=6,n=d
एव एव pos=i
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt