Original

सोपाध्यायो महाराज पुरोहितपुरस्कृतः ।शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ ११ ॥

Segmented

स उपाध्यायः महा-राज पुरोहित-पुरस्कृतः शीघ्रम् आगच्छ भद्रम् ते द्रष्टुम् अर्हसि राघवौ

Analysis

Word Lemma Parse
pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुरोहित पुरोहित pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
आगच्छ आगम् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
द्रष्टुम् दृश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
राघवौ राघव pos=n,g=m,c=2,n=d