Original

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः ।त्रिरात्रमुषित्वा मार्गे तेऽयोध्यां प्राविशन्पुरीम् ॥ १ ॥

Segmented

जनकेन समादिष्टा दूतास् ते क्लम्-वाहनाः त्रि-रात्रम् उषित्वा मार्गे ते ऽयोध्याम् प्राविशन् पुरीम्

Analysis

Word Lemma Parse
जनकेन जनक pos=n,g=m,c=3,n=s
समादिष्टा समादिस् pos=va,g=m,c=1,n=p,f=part
दूतास् दूत pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
क्लम् क्लम् pos=va,comp=y,f=part
वाहनाः वाहन pos=n,g=m,c=1,n=p
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
उषित्वा वस् pos=vi
मार्गे मार्ग pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
पुरीम् पुरी pos=n,g=f,c=2,n=s