Original

इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम् ।राजभिश्च महावीर्यैरशक्यं पूरितुं तदा ॥ ८ ॥

Segmented

इदम् धनुः वरम् ब्रह्मञ् जनकैः अभिपूजितम् राजभिः च महा-वीर्यैः अशक्यम् पूरितुम् तदा

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
जनकैः जनक pos=n,g=m,c=3,n=p
अभिपूजितम् अभिपूजय् pos=va,g=n,c=1,n=s,f=part
राजभिः राजन् pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
पूरितुम् पृ pos=vi
तदा तदा pos=i