Original

तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ ॥ ७ ॥

Segmented

तेषाम् नृपो वचः श्रुत्वा कृताञ्जलिः अभाषत विश्वामित्रम् महात्मानम् तौ च उभौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
नृपो नृप pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d