Original

तामादाय तु मञ्जूषामायतीं यत्र तद्धनुः ।सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥ ५ ॥

Segmented

ताम् आदाय तु मञ्जूषाम् आयतीम् यत्र तद् धनुः सुर-उपमम् ते जनकम् ऊचुः नृपति-मन्त्रिणः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
तु तु pos=i
मञ्जूषाम् मञ्जूषा pos=n,g=f,c=2,n=s
आयतीम् pos=va,g=f,c=2,n=s,f=part
यत्र यत्र pos=i
तद् तद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
सुर सुर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
जनकम् जनक pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
नृपति नृपति pos=n,comp=y
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p