Original

नृपां शतानि पञ्चाशद्व्यायतानां महात्मनाम् ।मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन ॥ ४ ॥

Segmented

मञ्जूषाम् अष्ट-चक्राम् ताम् समूहुस् ते कथंचन

Analysis

Word Lemma Parse
मञ्जूषाम् मञ्जूषा pos=n,g=f,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
चक्राम् चक्र pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
समूहुस् संवह् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
कथंचन कथंचन pos=i