Original

कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः ।अयोध्यां प्रेषयामास धर्मात्मा कृतशासनात् ॥ २७ ॥

Segmented

कौशिकः च तथा इति आह राजा च आभाष्य मन्त्रिणः अयोध्याम् प्रेषयामास धर्म-आत्मा कृत-शासनात्

Analysis

Word Lemma Parse
कौशिकः कौशिक pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
आभाष्य आभाष् pos=vi
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
शासनात् शासन pos=n,g=n,c=5,n=s