Original

मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै ।प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः ॥ २६ ॥

Segmented

मुनि-गुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै प्रीयमाणम् तु राजानम् आनयन्तु सु शीघ्र-गाः

Analysis

Word Lemma Parse
मुनि मुनि pos=n,comp=y
गुप्तौ गुप् pos=va,g=m,c=2,n=d,f=part
pos=i
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=2,n=d
कथयन्तु कथय् pos=v,p=3,n=p,l=lot
नृपाय नृप pos=n,g=m,c=4,n=s
वै वै pos=i
प्रीयमाणम् प्री pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
आनयन्तु आनी pos=v,p=3,n=p,l=lot
सु सु pos=i
शीघ्र शीघ्र pos=a,comp=y
गाः pos=a,g=m,c=1,n=p