Original

भवतोऽनुमते ब्रह्मञ्शीघ्रं गच्छन्तु मन्त्रिणः ।मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ २४ ॥

Segmented

भवतो ऽनुमते ब्रह्मञ् शीघ्रम् गच्छन्तु मन्त्रिणः मम कौशिक भद्रम् ते अयोध्याम् त्वरिता रथैः

Analysis

Word Lemma Parse
भवतो भवत् pos=a,g=m,c=6,n=s
ऽनुमते अनुमन् pos=va,g=n,c=7,n=s,f=part
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
शीघ्रम् शीघ्रम् pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
कौशिक कौशिक pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
त्वरिता त्वरित pos=a,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p