Original

जनकानां कुले कीर्तिमाहरिष्यति मे सुता ।सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ २२ ॥

Segmented

जनकानाम् कुले कीर्तिम् आहरिष्यति मे सुता सीता भर्तारम् आसाद्य रामम् दशरथ-आत्मजम्

Analysis

Word Lemma Parse
जनकानाम् जनक pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
आहरिष्यति आहृ pos=v,p=3,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s