Original

प्रत्याश्वस्ते जने तस्मिन्राजा विगतसाध्वसः ।उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम् ॥ २० ॥

Segmented

प्रत्याश्वस्ते जने तस्मिन् राजा विगत-साध्वसः उवाच प्राञ्जलिः वाक्यम् वाक्य-ज्ञः मुनि-पुंगवम्

Analysis

Word Lemma Parse
प्रत्याश्वस्ते प्रत्याश्वस् pos=va,g=m,c=7,n=s,f=part
जने जन pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s