Original

ततः स राजा जनकः सचिवान्व्यादिदेश ह ।धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ २ ॥

Segmented

ततः स राजा जनकः सचिवान् व्यादिदेश ह धनुः आनीयताम् दिव्यम् गन्ध-माल्य-विभूषितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जनकः जनक pos=n,g=m,c=1,n=s
सचिवान् सचिव pos=n,g=m,c=2,n=p
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
आनीयताम् आनी pos=v,p=3,n=s,l=lot
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
गन्ध गन्ध pos=n,comp=y
माल्य माल्य pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part